Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Paṭhamapārājikaṃ

656. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāḷho migāranattā bhikkhunisaṅghassa vihāraṃ kattukāmo hoti. Atha kho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca – ‘‘icchāmahaṃ, ayye, bhikkhunisaṅghassa vihāraṃ kātuṃ. Detha me navakammikaṃ bhikkhuni’’nti. Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti – nandā, nandavatī, sundarīnandā, thullanandāti. Tāsu sundarīnandā bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā, tatrupāyāya vīmaṃsāya samannāgatā, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Atha kho bhikkhunisaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati – ‘‘vāsiṃ detha, parasuṃ [pharasuṃ (syā. ka.)] detha, kuṭhāriṃ [kudhāriṃ (ka.)] detha, kuddālaṃ detha, nikhādanaṃ dethā’’ti. Sāḷhopi migāranattā bhikkhunupassayaṃ abhikkhaṇaṃ gacchati katākataṃ jānituṃ. Te abhiṇhadassanena paṭibaddhacittā ahesuṃ.

Atha kho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno etadevatthāya bhikkhunisaṅghassa bhattaṃ akāsi. Atha kho sāḷho migāranattā bhattagge āsanaṃ paññapento – ‘‘ettakā bhikkhuniyo ayyāya sundarīnandāya vuḍḍhatarā’’ti ekamantaṃ āsanaṃ paññapesi ‘‘ettakā navakatarā’’ti – ekamantaṃ āsanaṃ paññapesi. Paṭicchanne okāse nikūṭe sundarīnandāya bhikkhuniyā āsanaṃ paññapesi, yathā therā bhikkhuniyo jāneyyuṃ – ‘‘navakānaṃ bhikkhunīnaṃ santike nisinnā’’ti; navakāpi bhikkhuniyo jāneyyuṃ – ‘‘therānaṃ bhikkhunīnaṃ santike nisinnā’’ti. Atha kho sāḷho migāranattā bhikkhunisaṅghassa kālaṃ ārocāpesi – ‘‘kālo, ayye, niṭṭhitaṃ bhatta’’nti. Sundarīnandā bhikkhunī sallakkhetvā – ‘‘na bahukato sāḷho migāranattā bhikkhunisaṅghassa bhattaṃ akāsi; maṃ so dūsetukāmo. Sacāhaṃ gamissāmi vissaro me bhavissatī’’ti, antevāsiniṃ bhikkhuniṃ āṇāpesi – ‘‘gaccha me piṇḍapātaṃ nīhara. Yo ce maṃ pucchati, ‘gilānā’ti paṭivedehī’’ti. ‘‘Evaṃ, ayye’’ti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi.

Tena kho pana samayena sāḷho migāranattā bahidvārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paṭipucchanto – ‘‘kahaṃ, ayye, ayyā sundarīnandā? Kahaṃ, ayye, ayyā sundarīnandā’’ti? Evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca – ‘‘gilānāvuso; piṇḍapātaṃ nīharissāmī’’ti. Atha kho sāḷho migāranattā – ‘‘yampāhaṃ atthāya [yaṃpāhaṃ (syā.)] bhikkhunisaṅghassa bhattaṃ akāsiṃ ayyāya sundarīnandāya kāraṇā’’ti manusse āṇāpetvā – ‘‘bhikkhunisaṅghaṃ bhattena parivisathā’’ti vatvā yena bhikkhunupassayo tenupasaṅkami. Tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ patimānentī. Addasā kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ dūratova āgacchantaṃ. Disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami; upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca – ‘‘kiṃ te, ayye, aphāsu, kissa nipannāsī’’ti? ‘‘Evañhetaṃ, āvuso, hoti yā anicchantaṃ icchatī’’ti. ‘‘Kyāhaṃ taṃ, ayye , na icchissāmi? Api cāhaṃ okāsaṃ na labhāmi taṃ dūsetu’’nti. Avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji.

Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nipannā hoti. Addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ avassutaṃ avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajjantaṃ. Disvāna ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī’’ti ! Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī’’ti!

Atha kho te bhikkhū sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyatī’’ti [sādiyīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, sundarīnandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave , appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.), asantuṭṭhiyā (ka.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā, anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa [santuṭṭhiyā (ka.)] sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇaṃ bhāsitvā, bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ bhikkhunīnaṃ niggahāya , pesalānaṃ bhikkhunīnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

657.‘‘Yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā’’ti.

658.panāti yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Bhikkhunīti bhikkhikāti bhikkhunī; bhikkhācariyaṃ ajjhupagatāti bhikkhunī; bhinnapaṭadharāti bhikkhunī ; samaññāya bhikkhunī; paṭiññāya bhikkhunī; ehi bhikkhunīti bhikkhunī; tīhi saraṇagamanehi upasampannāti bhikkhunī; bhadrā bhikkhunī; sārā bhikkhunī; sekhā bhikkhunī; asekhā bhikkhunī; samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī. Tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Adhakkhakanti heṭṭhakkhakaṃ.

Ubbhajāṇumaṇḍalanti uparijāṇumaṇḍalaṃ.

Āmasanaṃ nāma āmaṭṭhamattaṃ.

Parāmasanaṃ nāma itocito ca sañcopanaṃ.

Gahaṇaṃ nāma gahitamattaṃ.

Chupanaṃ nāma phuṭṭhamattaṃ.

Paṭipīḷanaṃvā sādiyeyyāti aṅgaṃ gahetvā nippīḷanaṃ sādiyati.

Ayampīti purimāyo upādāya vuccati.

Pārājikā hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

659. Ubhatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti pārājikassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati , āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

660. Ekatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati , āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati , āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

661. Ubhatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

662. Ekatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

663. Anāpatti asañcicca, assatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Paṭhamapārājikaṃ samattaṃ [bhikkhunivibhaṅge sikkhāpadagaṇanā bhikkhūhi§asādhāraṇavasena pakāsitāti veditabbā].

2. Dutiyapārājikaṃ

664. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti . Yāva gabbho taruṇo ahosi tāva chādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ – ‘‘sundarīnandā kho, ayye, aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinī’’ti? ‘‘Evaṃ, ayye’’ti. ‘‘Kissa pana tvaṃ, ayye, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi na gaṇassa ārocesī’’ti? ‘‘Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho. Kyāhaṃ, ayye, attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmī’’ti? Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū [ye te bhikkhū…pe… (?)] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeti [paṭicodesi… ārocesīti (ka.)] na gaṇassa ārocetī’’ti [paṭicodesi… ārocesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

665.‘‘Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya – ‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti, no ca kho attanā paṭicodessaṃ na gaṇassa ārocessa’nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā’’ti.

666.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

Pārājikaṃ dhammaṃ ajjhāpannanti aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.

Nevattanāpaṭicodeyyāti na sayaṃ codeyya.

Na gaṇassa āroceyyāti na aññāsaṃ bhikkhunīnaṃ āroceyya.

Yadāca sā ṭhitā vā assa cutā vāti ṭhitā nāma saliṅge ṭhitā vuccati. Cutā nāma kālaṅkatā vuccati. Nāsitā nāma sayaṃ vā vibbhantā hoti aññehi vā nāsitā. Avassaṭā nāma titthāyatanaṃ saṅkantā vuccati. Sā pacchā evaṃ vadeyya – ‘‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginī’’ti.

No ca kho attanā paṭicodessanti sayaṃ vā na codessaṃ.

Na gaṇassa ārocessanti na aññāsaṃ bhikkhunīnaṃ ārocessaṃ.

Ayampīti purimāyo upādāya vuccati.

Pārājikā hotīti seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritatthāya, evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

667. Anāpatti ‘‘saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī’’ti nāroceti, ‘‘saṅghabhedo vā saṅgharāji vā bhavissatī’’ti nāroceti, ‘‘ayaṃ kakkhaḷā pharusā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī’’ti nāroceti, aññā patirūpā bhikkhuniyo apassantī nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya…pe… ādikammikāyāti.

Dutiyapārājikaṃ samattaṃ.

3. Tatiyapārājikaṃ

668. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattati. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

669.‘‘Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – ‘eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikā’’ti.

670.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Ukkhitto nāma āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā [adassanena vā appaṭikammena vā appaṭinissaggena vā (ka.), adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā (?)] ukkhitto.

Dhammena vinayenāti yena dhammena yena vinayena.

Satthusāsanenāti jinasāsanena buddhasāsanena.

Anādaro nāma saṅghaṃ vā gaṇaṃ vā puggalaṃ vā kammaṃ vā nādiyati.

Appaṭikāro nāma ukkhitto anosārito.

Akatasahāyo nāma samānasaṃvāsakā bhikkhū vuccanti sahāyā. So tehi saddhiṃ natthi, tena vuccati akatasahāyoti.

Tamanuvatteyyāti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko, sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā.

Sā bhikkhunīti yā sā ukkhittānuvattikā bhikkhunī.

Bhikkhunīhīti aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā – ‘‘eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo. Māyye, etaṃ bhikkhuṃ anuvattī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo. Māyye, etaṃ bhikkhuṃ anuvattī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

671. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati, sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne āpatti pārājikassa.

Ayampīti purimāyo upādāya vuccati.

Pārājikā hotīti seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

672. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pārājikassa. Dhammakamme vematikā na paṭinissajjati, āpatti pārājikassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pārājikassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

673. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya…pe… ādikammikāyāti.

Tatiyapārājikaṃ samattaṃ.

4. Catutthapārājikaṃ

674. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyanti, saṅghāṭikaṇṇaggahaṇampi sādiyanti, santiṭṭhantipi, sallapantipi, saṅketampi gacchanti, purisassapi abbhāgamanaṃ sādiyanti, channampi anupavisanti, kāyampi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyissanti, saṅghāṭikaṇṇaggahaṇampi sādiyissanti, santiṭṭhissantipi, sallapissantipi, saṅketampi gacchissanti, purisassapi abbhāgamanaṃ sādiyissanti, channampi anupavisissanti, kāyampi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāyā’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyanti, saṅghāṭikaṇṇaggahaṇampi sādiyanti, santiṭṭhantipi, sallapantipi, saṅketampi gacchanti, purisassapi abbhāgamanaṃ sādiyanti, channampi anupavisanti, kāyampi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāyāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyissanti, saṅghāṭikaṇṇaggahaṇampi sādiyissanti, santiṭṭhissantipi, sallapissantipi, saṅketampi gacchissanti, purisassapi abbhāgamanaṃ sādiyissanti, channampi anupavisissanti, kāyampi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāya! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

675.‘‘Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṃ vāgaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya, kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā’’ti.

676.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma manussapuriso, na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Hatthaggahaṇaṃvā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā. Etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa.

Saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyyāti etassa asaddhammassa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati, āpatti thullaccayassa.

Santiṭṭheyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse tiṭṭhati, āpatti thullaccayassa.

Sallapeyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā sallapati, āpatti thullaccayassa.

Saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena – ‘‘itthannāmaṃ okāsaṃ [idaṃ padaṃ aṭṭhakathāyaṃ na dissati] āgacchā’’ti – vuttā gacchati. Pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Purisassavā abbhāgamanaṃ sādiyeyyāti etassa asaddhammassa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati, āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Channaṃ vā anupaviseyyāti etassa asaddhammassa paṭisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa.

Kāyaṃ vā tadatthāya upasaṃhareyyāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati, āpatti thullaccayassa.

Ayampīti purimāyo upādāya vuccati.

Pārājikā hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhunī aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

677. Anāpatti asañcicca, assatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Catutthapārājikaṃ samattaṃ.

Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā, pārājikā hoti asaṃvāsā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Bhikkhunivibhaṅge pārājikakaṇḍaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,